A 467-41 Gaṇapatipratiṣṭhā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 467/41
Title: Gaṇapatipratiṣṭhā
Dimensions: 25 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1854
Remarks: w TS/VS-ac
Reel No. A 467-41 Inventory No. 21075
Title Gaṇapatipratiṣṭhā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 11.0 cm
Folios 5
Lines per Folio 11
Foliation figures in the lower right hand margin on the verso
Place of Deposit NAK
Accession No. 5/1854
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
gaṇapatipūjanamaṃḍapapratiṣṭhāpanāṃtaṃ vidhir likhyate || tatra yajamānaḥ kṛtanityakriyodarbhapāṇīḥ prāṅmukhopaviśya || svadakṣiṇapārśve patnīṃ saṃskārya ca tathaivopaveśya || dvir ācamya prāṇānāyamya sumukhaś caikadaṃtaś cetyādiślokān paṭhitvādya tithau amukaphalasidhyarthaṃ amukhakarma kariṣye || tadaṃgatayādau gaṇapatipūjanaṃ puṇyāhavācanaṃ mātṛkāpūjanaṃ nāṃdīśrāddham ācāryādivaraṇaṃ maṃḍapapūjanaṃ ca taṃtreṇa kariṣye || iti saṃkalpya || (fol. 1r1–5)
End
yā oṣadhdīr iti oṣadhīvāpanaṃ | yā oṣadhīḥ pūrvā jātā. || viśvakarmā iti pūjanaṃ | viśvakarmā vi. | āgneyādicaturṣu staṃbheṣu | ūrdhvaṃ ca prādakṣiṇyena |
naṃdinī nalinī maitrā umā ca paśuvarddhinīti paṃcadevatāṃ sthāpyāḥ | tadastv iti pratiṣṭhāpya | caṃdanādyaiḥ pūjayet || (fol. 5v7–10)
Colophon
iti maṃḍapaparatiṣḥā || saṃpūrṇatāṃ vācayet || tato kautukabaṃdhānusāreṇa sūtrarakṣābaṃdhanaṃ || (fol. 5v10–11)
Microfilm Details
Reel No. A 467/41
Date of Filming 29-12-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 22-01-2010
Bibliography