A 467-41 Gaṇapatipratiṣṭhā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/41
Title: Gaṇapatipratiṣṭhā
Dimensions: 25 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1854
Remarks: w TS/VS-ac


Reel No. A 467-41 Inventory No. 21075

Title Gaṇapatipratiṣṭhā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Folios 5

Lines per Folio 11

Foliation figures in the lower right hand margin on the verso

Place of Deposit NAK

Accession No. 5/1854

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

gaṇapatipūjanamaṃḍapapratiṣṭhāpanāṃtaṃ vidhir likhyate || tatra yajamānaḥ kṛtanityakriyodarbhapāṇīḥ prāṅmukhopaviśya || svadakṣiṇapārśve patnīṃ saṃskārya ca tathaivopaveśya || dvir ācamya prāṇānāyamya sumukhaś caikadaṃtaś cetyādiślokān paṭhitvādya tithau amukaphalasidhyarthaṃ amukhakarma kariṣye || tadaṃgatayādau gaṇapatipūjanaṃ puṇyāhavācanaṃ mātṛkāpūjanaṃ nāṃdīśrāddham ācāryādivaraṇaṃ maṃḍapapūjanaṃ ca taṃtreṇa kariṣye || iti saṃkalpya || (fol. 1r1–5)

End

yā oṣadhdīr iti oṣadhīvāpanaṃ | yā oṣadhīḥ pūrvā jātā. || viśvakarmā iti pūjanaṃ | viśvakarmā vi. | āgneyādicaturṣu staṃbheṣu | ūrdhvaṃ ca prādakṣiṇyena |

naṃdinī nalinī maitrā umā ca paśuvarddhinīti paṃcadevatāṃ sthāpyāḥ | tadastv iti pratiṣṭhāpya | caṃdanādyaiḥ pūjayet ||  (fol. 5v7–10)

Colophon

iti maṃḍapaparatiṣḥā || saṃpūrṇatāṃ vācayet || tato kautukabaṃdhānusāreṇa sūtrarakṣābaṃdhanaṃ || (fol. 5v10–11)

Microfilm Details

Reel No. A 467/41

Date of Filming 29-12-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 22-01-2010

Bibliography